Declension table of ?jātuṣa

Deva

MasculineSingularDualPlural
Nominativejātuṣaḥ jātuṣau jātuṣāḥ
Vocativejātuṣa jātuṣau jātuṣāḥ
Accusativejātuṣam jātuṣau jātuṣān
Instrumentaljātuṣeṇa jātuṣābhyām jātuṣaiḥ jātuṣebhiḥ
Dativejātuṣāya jātuṣābhyām jātuṣebhyaḥ
Ablativejātuṣāt jātuṣābhyām jātuṣebhyaḥ
Genitivejātuṣasya jātuṣayoḥ jātuṣāṇām
Locativejātuṣe jātuṣayoḥ jātuṣeṣu

Compound jātuṣa -

Adverb -jātuṣam -jātuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria