Declension table of ?jātipattrī

Deva

FeminineSingularDualPlural
Nominativejātipattrī jātipattryau jātipattryaḥ
Vocativejātipattri jātipattryau jātipattryaḥ
Accusativejātipattrīm jātipattryau jātipattrīḥ
Instrumentaljātipattryā jātipattrībhyām jātipattrībhiḥ
Dativejātipattryai jātipattrībhyām jātipattrībhyaḥ
Ablativejātipattryāḥ jātipattrībhyām jātipattrībhyaḥ
Genitivejātipattryāḥ jātipattryoḥ jātipattrīṇām
Locativejātipattryām jātipattryoḥ jātipattrīṣu

Compound jātipattri - jātipattrī -

Adverb -jātipattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria