Declension table of ?jātimatā

Deva

FeminineSingularDualPlural
Nominativejātimatā jātimate jātimatāḥ
Vocativejātimate jātimate jātimatāḥ
Accusativejātimatām jātimate jātimatāḥ
Instrumentaljātimatayā jātimatābhyām jātimatābhiḥ
Dativejātimatāyai jātimatābhyām jātimatābhyaḥ
Ablativejātimatāyāḥ jātimatābhyām jātimatābhyaḥ
Genitivejātimatāyāḥ jātimatayoḥ jātimatānām
Locativejātimatāyām jātimatayoḥ jātimatāsu

Adverb -jātimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria