Declension table of ?jātibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativejātibhraṣṭā jātibhraṣṭe jātibhraṣṭāḥ
Vocativejātibhraṣṭe jātibhraṣṭe jātibhraṣṭāḥ
Accusativejātibhraṣṭām jātibhraṣṭe jātibhraṣṭāḥ
Instrumentaljātibhraṣṭayā jātibhraṣṭābhyām jātibhraṣṭābhiḥ
Dativejātibhraṣṭāyai jātibhraṣṭābhyām jātibhraṣṭābhyaḥ
Ablativejātibhraṣṭāyāḥ jātibhraṣṭābhyām jātibhraṣṭābhyaḥ
Genitivejātibhraṣṭāyāḥ jātibhraṣṭayoḥ jātibhraṣṭānām
Locativejātibhraṣṭāyām jātibhraṣṭayoḥ jātibhraṣṭāsu

Adverb -jātibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria