Declension table of ?jātaśṛṅga

Deva

MasculineSingularDualPlural
Nominativejātaśṛṅgaḥ jātaśṛṅgau jātaśṛṅgāḥ
Vocativejātaśṛṅga jātaśṛṅgau jātaśṛṅgāḥ
Accusativejātaśṛṅgam jātaśṛṅgau jātaśṛṅgān
Instrumentaljātaśṛṅgeṇa jātaśṛṅgābhyām jātaśṛṅgaiḥ jātaśṛṅgebhiḥ
Dativejātaśṛṅgāya jātaśṛṅgābhyām jātaśṛṅgebhyaḥ
Ablativejātaśṛṅgāt jātaśṛṅgābhyām jātaśṛṅgebhyaḥ
Genitivejātaśṛṅgasya jātaśṛṅgayoḥ jātaśṛṅgāṇām
Locativejātaśṛṅge jātaśṛṅgayoḥ jātaśṛṅgeṣu

Compound jātaśṛṅga -

Adverb -jātaśṛṅgam -jātaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria