Declension table of ?jātavinaṣṭa

Deva

NeuterSingularDualPlural
Nominativejātavinaṣṭam jātavinaṣṭe jātavinaṣṭāni
Vocativejātavinaṣṭa jātavinaṣṭe jātavinaṣṭāni
Accusativejātavinaṣṭam jātavinaṣṭe jātavinaṣṭāni
Instrumentaljātavinaṣṭena jātavinaṣṭābhyām jātavinaṣṭaiḥ
Dativejātavinaṣṭāya jātavinaṣṭābhyām jātavinaṣṭebhyaḥ
Ablativejātavinaṣṭāt jātavinaṣṭābhyām jātavinaṣṭebhyaḥ
Genitivejātavinaṣṭasya jātavinaṣṭayoḥ jātavinaṣṭānām
Locativejātavinaṣṭe jātavinaṣṭayoḥ jātavinaṣṭeṣu

Compound jātavinaṣṭa -

Adverb -jātavinaṣṭam -jātavinaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria