Declension table of ?jātavibhrama

Deva

NeuterSingularDualPlural
Nominativejātavibhramam jātavibhrame jātavibhramāṇi
Vocativejātavibhrama jātavibhrame jātavibhramāṇi
Accusativejātavibhramam jātavibhrame jātavibhramāṇi
Instrumentaljātavibhrameṇa jātavibhramābhyām jātavibhramaiḥ
Dativejātavibhramāya jātavibhramābhyām jātavibhramebhyaḥ
Ablativejātavibhramāt jātavibhramābhyām jātavibhramebhyaḥ
Genitivejātavibhramasya jātavibhramayoḥ jātavibhramāṇām
Locativejātavibhrame jātavibhramayoḥ jātavibhrameṣu

Compound jātavibhrama -

Adverb -jātavibhramam -jātavibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria