Declension table of ?jātavepathu

Deva

MasculineSingularDualPlural
Nominativejātavepathuḥ jātavepathū jātavepathavaḥ
Vocativejātavepatho jātavepathū jātavepathavaḥ
Accusativejātavepathum jātavepathū jātavepathūn
Instrumentaljātavepathunā jātavepathubhyām jātavepathubhiḥ
Dativejātavepathave jātavepathubhyām jātavepathubhyaḥ
Ablativejātavepathoḥ jātavepathubhyām jātavepathubhyaḥ
Genitivejātavepathoḥ jātavepathvoḥ jātavepathūnām
Locativejātavepathau jātavepathvoḥ jātavepathuṣu

Compound jātavepathu -

Adverb -jātavepathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria