Declension table of ?jātatarṣa

Deva

NeuterSingularDualPlural
Nominativejātatarṣam jātatarṣe jātatarṣāṇi
Vocativejātatarṣa jātatarṣe jātatarṣāṇi
Accusativejātatarṣam jātatarṣe jātatarṣāṇi
Instrumentaljātatarṣeṇa jātatarṣābhyām jātatarṣaiḥ
Dativejātatarṣāya jātatarṣābhyām jātatarṣebhyaḥ
Ablativejātatarṣāt jātatarṣābhyām jātatarṣebhyaḥ
Genitivejātatarṣasya jātatarṣayoḥ jātatarṣāṇām
Locativejātatarṣe jātatarṣayoḥ jātatarṣeṣu

Compound jātatarṣa -

Adverb -jātatarṣam -jātatarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria