Declension table of ?jātatarṣa

Deva

MasculineSingularDualPlural
Nominativejātatarṣaḥ jātatarṣau jātatarṣāḥ
Vocativejātatarṣa jātatarṣau jātatarṣāḥ
Accusativejātatarṣam jātatarṣau jātatarṣān
Instrumentaljātatarṣeṇa jātatarṣābhyām jātatarṣaiḥ jātatarṣebhiḥ
Dativejātatarṣāya jātatarṣābhyām jātatarṣebhyaḥ
Ablativejātatarṣāt jātatarṣābhyām jātatarṣebhyaḥ
Genitivejātatarṣasya jātatarṣayoḥ jātatarṣāṇām
Locativejātatarṣe jātatarṣayoḥ jātatarṣeṣu

Compound jātatarṣa -

Adverb -jātatarṣam -jātatarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria