Declension table of ?jātaspṛhā

Deva

FeminineSingularDualPlural
Nominativejātaspṛhā jātaspṛhe jātaspṛhāḥ
Vocativejātaspṛhe jātaspṛhe jātaspṛhāḥ
Accusativejātaspṛhām jātaspṛhe jātaspṛhāḥ
Instrumentaljātaspṛhayā jātaspṛhābhyām jātaspṛhābhiḥ
Dativejātaspṛhāyai jātaspṛhābhyām jātaspṛhābhyaḥ
Ablativejātaspṛhāyāḥ jātaspṛhābhyām jātaspṛhābhyaḥ
Genitivejātaspṛhāyāḥ jātaspṛhayoḥ jātaspṛhāṇām
Locativejātaspṛhāyām jātaspṛhayoḥ jātaspṛhāsu

Adverb -jātaspṛham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria