Declension table of ?jātasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativejātasaṅkalpaḥ jātasaṅkalpau jātasaṅkalpāḥ
Vocativejātasaṅkalpa jātasaṅkalpau jātasaṅkalpāḥ
Accusativejātasaṅkalpam jātasaṅkalpau jātasaṅkalpān
Instrumentaljātasaṅkalpena jātasaṅkalpābhyām jātasaṅkalpaiḥ jātasaṅkalpebhiḥ
Dativejātasaṅkalpāya jātasaṅkalpābhyām jātasaṅkalpebhyaḥ
Ablativejātasaṅkalpāt jātasaṅkalpābhyām jātasaṅkalpebhyaḥ
Genitivejātasaṅkalpasya jātasaṅkalpayoḥ jātasaṅkalpānām
Locativejātasaṅkalpe jātasaṅkalpayoḥ jātasaṅkalpeṣu

Compound jātasaṅkalpa -

Adverb -jātasaṅkalpam -jātasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria