Declension table of ?jātanaṣṭā

Deva

FeminineSingularDualPlural
Nominativejātanaṣṭā jātanaṣṭe jātanaṣṭāḥ
Vocativejātanaṣṭe jātanaṣṭe jātanaṣṭāḥ
Accusativejātanaṣṭām jātanaṣṭe jātanaṣṭāḥ
Instrumentaljātanaṣṭayā jātanaṣṭābhyām jātanaṣṭābhiḥ
Dativejātanaṣṭāyai jātanaṣṭābhyām jātanaṣṭābhyaḥ
Ablativejātanaṣṭāyāḥ jātanaṣṭābhyām jātanaṣṭābhyaḥ
Genitivejātanaṣṭāyāḥ jātanaṣṭayoḥ jātanaṣṭānām
Locativejātanaṣṭāyām jātanaṣṭayoḥ jātanaṣṭāsu

Adverb -jātanaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria