Declension table of ?jātakrodha

Deva

NeuterSingularDualPlural
Nominativejātakrodham jātakrodhe jātakrodhāni
Vocativejātakrodha jātakrodhe jātakrodhāni
Accusativejātakrodham jātakrodhe jātakrodhāni
Instrumentaljātakrodhena jātakrodhābhyām jātakrodhaiḥ
Dativejātakrodhāya jātakrodhābhyām jātakrodhebhyaḥ
Ablativejātakrodhāt jātakrodhābhyām jātakrodhebhyaḥ
Genitivejātakrodhasya jātakrodhayoḥ jātakrodhānām
Locativejātakrodhe jātakrodhayoḥ jātakrodheṣu

Compound jātakrodha -

Adverb -jātakrodham -jātakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria