Declension table of ?jātakrodha

Deva

MasculineSingularDualPlural
Nominativejātakrodhaḥ jātakrodhau jātakrodhāḥ
Vocativejātakrodha jātakrodhau jātakrodhāḥ
Accusativejātakrodham jātakrodhau jātakrodhān
Instrumentaljātakrodhena jātakrodhābhyām jātakrodhaiḥ jātakrodhebhiḥ
Dativejātakrodhāya jātakrodhābhyām jātakrodhebhyaḥ
Ablativejātakrodhāt jātakrodhābhyām jātakrodhebhyaḥ
Genitivejātakrodhasya jātakrodhayoḥ jātakrodhānām
Locativejātakrodhe jātakrodhayoḥ jātakrodheṣu

Compound jātakrodha -

Adverb -jātakrodham -jātakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria