Declension table of ?jātakadarpaṇa

Deva

MasculineSingularDualPlural
Nominativejātakadarpaṇaḥ jātakadarpaṇau jātakadarpaṇāḥ
Vocativejātakadarpaṇa jātakadarpaṇau jātakadarpaṇāḥ
Accusativejātakadarpaṇam jātakadarpaṇau jātakadarpaṇān
Instrumentaljātakadarpaṇena jātakadarpaṇābhyām jātakadarpaṇaiḥ jātakadarpaṇebhiḥ
Dativejātakadarpaṇāya jātakadarpaṇābhyām jātakadarpaṇebhyaḥ
Ablativejātakadarpaṇāt jātakadarpaṇābhyām jātakadarpaṇebhyaḥ
Genitivejātakadarpaṇasya jātakadarpaṇayoḥ jātakadarpaṇānām
Locativejātakadarpaṇe jātakadarpaṇayoḥ jātakadarpaṇeṣu

Compound jātakadarpaṇa -

Adverb -jātakadarpaṇam -jātakadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria