Declension table of ?jātakāmbhonidhi

Deva

MasculineSingularDualPlural
Nominativejātakāmbhonidhiḥ jātakāmbhonidhī jātakāmbhonidhayaḥ
Vocativejātakāmbhonidhe jātakāmbhonidhī jātakāmbhonidhayaḥ
Accusativejātakāmbhonidhim jātakāmbhonidhī jātakāmbhonidhīn
Instrumentaljātakāmbhonidhinā jātakāmbhonidhibhyām jātakāmbhonidhibhiḥ
Dativejātakāmbhonidhaye jātakāmbhonidhibhyām jātakāmbhonidhibhyaḥ
Ablativejātakāmbhonidheḥ jātakāmbhonidhibhyām jātakāmbhonidhibhyaḥ
Genitivejātakāmbhonidheḥ jātakāmbhonidhyoḥ jātakāmbhonidhīnām
Locativejātakāmbhonidhau jātakāmbhonidhyoḥ jātakāmbhonidhiṣu

Compound jātakāmbhonidhi -

Adverb -jātakāmbhonidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria