Declension table of ?jātaharṣa

Deva

NeuterSingularDualPlural
Nominativejātaharṣam jātaharṣe jātaharṣāṇi
Vocativejātaharṣa jātaharṣe jātaharṣāṇi
Accusativejātaharṣam jātaharṣe jātaharṣāṇi
Instrumentaljātaharṣeṇa jātaharṣābhyām jātaharṣaiḥ
Dativejātaharṣāya jātaharṣābhyām jātaharṣebhyaḥ
Ablativejātaharṣāt jātaharṣābhyām jātaharṣebhyaḥ
Genitivejātaharṣasya jātaharṣayoḥ jātaharṣāṇām
Locativejātaharṣe jātaharṣayoḥ jātaharṣeṣu

Compound jātaharṣa -

Adverb -jātaharṣam -jātaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria