Declension table of ?jātadoṣā

Deva

FeminineSingularDualPlural
Nominativejātadoṣā jātadoṣe jātadoṣāḥ
Vocativejātadoṣe jātadoṣe jātadoṣāḥ
Accusativejātadoṣām jātadoṣe jātadoṣāḥ
Instrumentaljātadoṣayā jātadoṣābhyām jātadoṣābhiḥ
Dativejātadoṣāyai jātadoṣābhyām jātadoṣābhyaḥ
Ablativejātadoṣāyāḥ jātadoṣābhyām jātadoṣābhyaḥ
Genitivejātadoṣāyāḥ jātadoṣayoḥ jātadoṣāṇām
Locativejātadoṣāyām jātadoṣayoḥ jātadoṣāsu

Adverb -jātadoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria