Declension table of ?jātabrāhmaṇaśabda

Deva

NeuterSingularDualPlural
Nominativejātabrāhmaṇaśabdam jātabrāhmaṇaśabde jātabrāhmaṇaśabdāni
Vocativejātabrāhmaṇaśabda jātabrāhmaṇaśabde jātabrāhmaṇaśabdāni
Accusativejātabrāhmaṇaśabdam jātabrāhmaṇaśabde jātabrāhmaṇaśabdāni
Instrumentaljātabrāhmaṇaśabdena jātabrāhmaṇaśabdābhyām jātabrāhmaṇaśabdaiḥ
Dativejātabrāhmaṇaśabdāya jātabrāhmaṇaśabdābhyām jātabrāhmaṇaśabdebhyaḥ
Ablativejātabrāhmaṇaśabdāt jātabrāhmaṇaśabdābhyām jātabrāhmaṇaśabdebhyaḥ
Genitivejātabrāhmaṇaśabdasya jātabrāhmaṇaśabdayoḥ jātabrāhmaṇaśabdānām
Locativejātabrāhmaṇaśabde jātabrāhmaṇaśabdayoḥ jātabrāhmaṇaśabdeṣu

Compound jātabrāhmaṇaśabda -

Adverb -jātabrāhmaṇaśabdam -jātabrāhmaṇaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria