Declension table of ?jānakīnāthaliṅga

Deva

NeuterSingularDualPlural
Nominativejānakīnāthaliṅgam jānakīnāthaliṅge jānakīnāthaliṅgāni
Vocativejānakīnāthaliṅga jānakīnāthaliṅge jānakīnāthaliṅgāni
Accusativejānakīnāthaliṅgam jānakīnāthaliṅge jānakīnāthaliṅgāni
Instrumentaljānakīnāthaliṅgena jānakīnāthaliṅgābhyām jānakīnāthaliṅgaiḥ
Dativejānakīnāthaliṅgāya jānakīnāthaliṅgābhyām jānakīnāthaliṅgebhyaḥ
Ablativejānakīnāthaliṅgāt jānakīnāthaliṅgābhyām jānakīnāthaliṅgebhyaḥ
Genitivejānakīnāthaliṅgasya jānakīnāthaliṅgayoḥ jānakīnāthaliṅgānām
Locativejānakīnāthaliṅge jānakīnāthaliṅgayoḥ jānakīnāthaliṅgeṣu

Compound jānakīnāthaliṅga -

Adverb -jānakīnāthaliṅgam -jānakīnāthaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria