Declension table of ?jāmbūnadaprabhā

Deva

FeminineSingularDualPlural
Nominativejāmbūnadaprabhā jāmbūnadaprabhe jāmbūnadaprabhāḥ
Vocativejāmbūnadaprabhe jāmbūnadaprabhe jāmbūnadaprabhāḥ
Accusativejāmbūnadaprabhām jāmbūnadaprabhe jāmbūnadaprabhāḥ
Instrumentaljāmbūnadaprabhayā jāmbūnadaprabhābhyām jāmbūnadaprabhābhiḥ
Dativejāmbūnadaprabhāyai jāmbūnadaprabhābhyām jāmbūnadaprabhābhyaḥ
Ablativejāmbūnadaprabhāyāḥ jāmbūnadaprabhābhyām jāmbūnadaprabhābhyaḥ
Genitivejāmbūnadaprabhāyāḥ jāmbūnadaprabhayoḥ jāmbūnadaprabhāṇām
Locativejāmbūnadaprabhāyām jāmbūnadaprabhayoḥ jāmbūnadaprabhāsu

Adverb -jāmbūnadaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria