Declension table of ?jāmadagna

Deva

MasculineSingularDualPlural
Nominativejāmadagnaḥ jāmadagnau jāmadagnāḥ
Vocativejāmadagna jāmadagnau jāmadagnāḥ
Accusativejāmadagnam jāmadagnau jāmadagnān
Instrumentaljāmadagnena jāmadagnābhyām jāmadagnaiḥ jāmadagnebhiḥ
Dativejāmadagnāya jāmadagnābhyām jāmadagnebhyaḥ
Ablativejāmadagnāt jāmadagnābhyām jāmadagnebhyaḥ
Genitivejāmadagnasya jāmadagnayoḥ jāmadagnānām
Locativejāmadagne jāmadagnayoḥ jāmadagneṣu

Compound jāmadagna -

Adverb -jāmadagnam -jāmadagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria