Declension table of ?jālabaddha

Deva

NeuterSingularDualPlural
Nominativejālabaddham jālabaddhe jālabaddhāni
Vocativejālabaddha jālabaddhe jālabaddhāni
Accusativejālabaddham jālabaddhe jālabaddhāni
Instrumentaljālabaddhena jālabaddhābhyām jālabaddhaiḥ
Dativejālabaddhāya jālabaddhābhyām jālabaddhebhyaḥ
Ablativejālabaddhāt jālabaddhābhyām jālabaddhebhyaḥ
Genitivejālabaddhasya jālabaddhayoḥ jālabaddhānām
Locativejālabaddhe jālabaddhayoḥ jālabaddheṣu

Compound jālabaddha -

Adverb -jālabaddham -jālabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria