Declension table of ?jāguḍa

Deva

NeuterSingularDualPlural
Nominativejāguḍam jāguḍe jāguḍāni
Vocativejāguḍa jāguḍe jāguḍāni
Accusativejāguḍam jāguḍe jāguḍāni
Instrumentaljāguḍena jāguḍābhyām jāguḍaiḥ
Dativejāguḍāya jāguḍābhyām jāguḍebhyaḥ
Ablativejāguḍāt jāguḍābhyām jāguḍebhyaḥ
Genitivejāguḍasya jāguḍayoḥ jāguḍānām
Locativejāguḍe jāguḍayoḥ jāguḍeṣu

Compound jāguḍa -

Adverb -jāguḍam -jāguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria