Declension table of ?jāgata

Deva

NeuterSingularDualPlural
Nominativejāgatam jāgate jāgatāni
Vocativejāgata jāgate jāgatāni
Accusativejāgatam jāgate jāgatāni
Instrumentaljāgatena jāgatābhyām jāgataiḥ
Dativejāgatāya jāgatābhyām jāgatebhyaḥ
Ablativejāgatāt jāgatābhyām jāgatebhyaḥ
Genitivejāgatasya jāgatayoḥ jāgatānām
Locativejāgate jāgatayoḥ jāgateṣu

Compound jāgata -

Adverb -jāgatam -jāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria