Declension table of ?jāṅghāprahatika

Deva

NeuterSingularDualPlural
Nominativejāṅghāprahatikam jāṅghāprahatike jāṅghāprahatikāni
Vocativejāṅghāprahatika jāṅghāprahatike jāṅghāprahatikāni
Accusativejāṅghāprahatikam jāṅghāprahatike jāṅghāprahatikāni
Instrumentaljāṅghāprahatikena jāṅghāprahatikābhyām jāṅghāprahatikaiḥ
Dativejāṅghāprahatikāya jāṅghāprahatikābhyām jāṅghāprahatikebhyaḥ
Ablativejāṅghāprahatikāt jāṅghāprahatikābhyām jāṅghāprahatikebhyaḥ
Genitivejāṅghāprahatikasya jāṅghāprahatikayoḥ jāṅghāprahatikānām
Locativejāṅghāprahatike jāṅghāprahatikayoḥ jāṅghāprahatikeṣu

Compound jāṅghāprahatika -

Adverb -jāṅghāprahatikam -jāṅghāprahatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria