Declension table of ?jāṅghāprahṛtika

Deva

MasculineSingularDualPlural
Nominativejāṅghāprahṛtikaḥ jāṅghāprahṛtikau jāṅghāprahṛtikāḥ
Vocativejāṅghāprahṛtika jāṅghāprahṛtikau jāṅghāprahṛtikāḥ
Accusativejāṅghāprahṛtikam jāṅghāprahṛtikau jāṅghāprahṛtikān
Instrumentaljāṅghāprahṛtikena jāṅghāprahṛtikābhyām jāṅghāprahṛtikaiḥ jāṅghāprahṛtikebhiḥ
Dativejāṅghāprahṛtikāya jāṅghāprahṛtikābhyām jāṅghāprahṛtikebhyaḥ
Ablativejāṅghāprahṛtikāt jāṅghāprahṛtikābhyām jāṅghāprahṛtikebhyaḥ
Genitivejāṅghāprahṛtikasya jāṅghāprahṛtikayoḥ jāṅghāprahṛtikānām
Locativejāṅghāprahṛtike jāṅghāprahṛtikayoḥ jāṅghāprahṛtikeṣu

Compound jāṅghāprahṛtika -

Adverb -jāṅghāprahṛtikam -jāṅghāprahṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria