Declension table of ?jāndhitā

Deva

FeminineSingularDualPlural
Nominativejāndhitā jāndhite jāndhitāḥ
Vocativejāndhite jāndhite jāndhitāḥ
Accusativejāndhitām jāndhite jāndhitāḥ
Instrumentaljāndhitayā jāndhitābhyām jāndhitābhiḥ
Dativejāndhitāyai jāndhitābhyām jāndhitābhyaḥ
Ablativejāndhitāyāḥ jāndhitābhyām jāndhitābhyaḥ
Genitivejāndhitāyāḥ jāndhitayoḥ jāndhitānām
Locativejāndhitāyām jāndhitayoḥ jāndhitāsu

Adverb -jāndhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria