Declension table of ?jaṭharatva

Deva

NeuterSingularDualPlural
Nominativejaṭharatvam jaṭharatve jaṭharatvāni
Vocativejaṭharatva jaṭharatve jaṭharatvāni
Accusativejaṭharatvam jaṭharatve jaṭharatvāni
Instrumentaljaṭharatvena jaṭharatvābhyām jaṭharatvaiḥ
Dativejaṭharatvāya jaṭharatvābhyām jaṭharatvebhyaḥ
Ablativejaṭharatvāt jaṭharatvābhyām jaṭharatvebhyaḥ
Genitivejaṭharatvasya jaṭharatvayoḥ jaṭharatvānām
Locativejaṭharatve jaṭharatvayoḥ jaṭharatveṣu

Compound jaṭharatva -

Adverb -jaṭharatvam -jaṭharatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria