Declension table of ?jaṭharasthita

Deva

NeuterSingularDualPlural
Nominativejaṭharasthitam jaṭharasthite jaṭharasthitāni
Vocativejaṭharasthita jaṭharasthite jaṭharasthitāni
Accusativejaṭharasthitam jaṭharasthite jaṭharasthitāni
Instrumentaljaṭharasthitena jaṭharasthitābhyām jaṭharasthitaiḥ
Dativejaṭharasthitāya jaṭharasthitābhyām jaṭharasthitebhyaḥ
Ablativejaṭharasthitāt jaṭharasthitābhyām jaṭharasthitebhyaḥ
Genitivejaṭharasthitasya jaṭharasthitayoḥ jaṭharasthitānām
Locativejaṭharasthite jaṭharasthitayoḥ jaṭharasthiteṣu

Compound jaṭharasthita -

Adverb -jaṭharasthitam -jaṭharasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria