Declension table of ?jaṭharasthita

Deva

MasculineSingularDualPlural
Nominativejaṭharasthitaḥ jaṭharasthitau jaṭharasthitāḥ
Vocativejaṭharasthita jaṭharasthitau jaṭharasthitāḥ
Accusativejaṭharasthitam jaṭharasthitau jaṭharasthitān
Instrumentaljaṭharasthitena jaṭharasthitābhyām jaṭharasthitaiḥ jaṭharasthitebhiḥ
Dativejaṭharasthitāya jaṭharasthitābhyām jaṭharasthitebhyaḥ
Ablativejaṭharasthitāt jaṭharasthitābhyām jaṭharasthitebhyaḥ
Genitivejaṭharasthitasya jaṭharasthitayoḥ jaṭharasthitānām
Locativejaṭharasthite jaṭharasthitayoḥ jaṭharasthiteṣu

Compound jaṭharasthita -

Adverb -jaṭharasthitam -jaṭharasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria