Declension table of ?jaṭharastha

Deva

MasculineSingularDualPlural
Nominativejaṭharasthaḥ jaṭharasthau jaṭharasthāḥ
Vocativejaṭharastha jaṭharasthau jaṭharasthāḥ
Accusativejaṭharastham jaṭharasthau jaṭharasthān
Instrumentaljaṭharasthena jaṭharasthābhyām jaṭharasthaiḥ jaṭharasthebhiḥ
Dativejaṭharasthāya jaṭharasthābhyām jaṭharasthebhyaḥ
Ablativejaṭharasthāt jaṭharasthābhyām jaṭharasthebhyaḥ
Genitivejaṭharasthasya jaṭharasthayoḥ jaṭharasthānām
Locativejaṭharasthe jaṭharasthayoḥ jaṭharastheṣu

Compound jaṭharastha -

Adverb -jaṭharastham -jaṭharasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria