Declension table of ?jaṭāśaṅkara

Deva

NeuterSingularDualPlural
Nominativejaṭāśaṅkaram jaṭāśaṅkare jaṭāśaṅkarāṇi
Vocativejaṭāśaṅkara jaṭāśaṅkare jaṭāśaṅkarāṇi
Accusativejaṭāśaṅkaram jaṭāśaṅkare jaṭāśaṅkarāṇi
Instrumentaljaṭāśaṅkareṇa jaṭāśaṅkarābhyām jaṭāśaṅkaraiḥ
Dativejaṭāśaṅkarāya jaṭāśaṅkarābhyām jaṭāśaṅkarebhyaḥ
Ablativejaṭāśaṅkarāt jaṭāśaṅkarābhyām jaṭāśaṅkarebhyaḥ
Genitivejaṭāśaṅkarasya jaṭāśaṅkarayoḥ jaṭāśaṅkarāṇām
Locativejaṭāśaṅkare jaṭāśaṅkarayoḥ jaṭāśaṅkareṣu

Compound jaṭāśaṅkara -

Adverb -jaṭāśaṅkaram -jaṭāśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria