Declension table of jaṭāyus

Deva

MasculineSingularDualPlural
Nominativejaṭāyuḥ jaṭāyuṣau jaṭāyuṣaḥ
Vocativejaṭāyuḥ jaṭāyuṣau jaṭāyuṣaḥ
Accusativejaṭāyuṣam jaṭāyuṣau jaṭāyuṣaḥ
Instrumentaljaṭāyuṣā jaṭāyurbhyām jaṭāyurbhiḥ
Dativejaṭāyuṣe jaṭāyurbhyām jaṭāyurbhyaḥ
Ablativejaṭāyuṣaḥ jaṭāyurbhyām jaṭāyurbhyaḥ
Genitivejaṭāyuṣaḥ jaṭāyuṣoḥ jaṭāyuṣām
Locativejaṭāyuṣi jaṭāyuṣoḥ jaṭāyuḥṣu

Compound jaṭāyus -

Adverb -jaṭāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria