Declension table of ?jaṭāvarman

Deva

MasculineSingularDualPlural
Nominativejaṭāvarmā jaṭāvarmāṇau jaṭāvarmāṇaḥ
Vocativejaṭāvarman jaṭāvarmāṇau jaṭāvarmāṇaḥ
Accusativejaṭāvarmāṇam jaṭāvarmāṇau jaṭāvarmaṇaḥ
Instrumentaljaṭāvarmaṇā jaṭāvarmabhyām jaṭāvarmabhiḥ
Dativejaṭāvarmaṇe jaṭāvarmabhyām jaṭāvarmabhyaḥ
Ablativejaṭāvarmaṇaḥ jaṭāvarmabhyām jaṭāvarmabhyaḥ
Genitivejaṭāvarmaṇaḥ jaṭāvarmaṇoḥ jaṭāvarmaṇām
Locativejaṭāvarmaṇi jaṭāvarmaṇoḥ jaṭāvarmasu

Compound jaṭāvarma -

Adverb -jaṭāvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria