Declension table of ?jaṭātaṅka

Deva

MasculineSingularDualPlural
Nominativejaṭātaṅkaḥ jaṭātaṅkau jaṭātaṅkāḥ
Vocativejaṭātaṅka jaṭātaṅkau jaṭātaṅkāḥ
Accusativejaṭātaṅkam jaṭātaṅkau jaṭātaṅkān
Instrumentaljaṭātaṅkena jaṭātaṅkābhyām jaṭātaṅkaiḥ jaṭātaṅkebhiḥ
Dativejaṭātaṅkāya jaṭātaṅkābhyām jaṭātaṅkebhyaḥ
Ablativejaṭātaṅkāt jaṭātaṅkābhyām jaṭātaṅkebhyaḥ
Genitivejaṭātaṅkasya jaṭātaṅkayoḥ jaṭātaṅkānām
Locativejaṭātaṅke jaṭātaṅkayoḥ jaṭātaṅkeṣu

Compound jaṭātaṅka -

Adverb -jaṭātaṅkam -jaṭātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria