Declension table of jaṭāpāṭha

Deva

MasculineSingularDualPlural
Nominativejaṭāpāṭhaḥ jaṭāpāṭhau jaṭāpāṭhāḥ
Vocativejaṭāpāṭha jaṭāpāṭhau jaṭāpāṭhāḥ
Accusativejaṭāpāṭham jaṭāpāṭhau jaṭāpāṭhān
Instrumentaljaṭāpāṭhena jaṭāpāṭhābhyām jaṭāpāṭhaiḥ jaṭāpāṭhebhiḥ
Dativejaṭāpāṭhāya jaṭāpāṭhābhyām jaṭāpāṭhebhyaḥ
Ablativejaṭāpāṭhāt jaṭāpāṭhābhyām jaṭāpāṭhebhyaḥ
Genitivejaṭāpāṭhasya jaṭāpāṭhayoḥ jaṭāpāṭhānām
Locativejaṭāpāṭhe jaṭāpāṭhayoḥ jaṭāpāṭheṣu

Compound jaṭāpāṭha -

Adverb -jaṭāpāṭham -jaṭāpāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria