Declension table of ?jaṭāntā

Deva

FeminineSingularDualPlural
Nominativejaṭāntā jaṭānte jaṭāntāḥ
Vocativejaṭānte jaṭānte jaṭāntāḥ
Accusativejaṭāntām jaṭānte jaṭāntāḥ
Instrumentaljaṭāntayā jaṭāntābhyām jaṭāntābhiḥ
Dativejaṭāntāyai jaṭāntābhyām jaṭāntābhyaḥ
Ablativejaṭāntāyāḥ jaṭāntābhyām jaṭāntābhyaḥ
Genitivejaṭāntāyāḥ jaṭāntayoḥ jaṭāntānām
Locativejaṭāntāyām jaṭāntayoḥ jaṭāntāsu

Adverb -jaṭāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria