Declension table of ?jaṭājūṭa

Deva

MasculineSingularDualPlural
Nominativejaṭājūṭaḥ jaṭājūṭau jaṭājūṭāḥ
Vocativejaṭājūṭa jaṭājūṭau jaṭājūṭāḥ
Accusativejaṭājūṭam jaṭājūṭau jaṭājūṭān
Instrumentaljaṭājūṭena jaṭājūṭābhyām jaṭājūṭaiḥ jaṭājūṭebhiḥ
Dativejaṭājūṭāya jaṭājūṭābhyām jaṭājūṭebhyaḥ
Ablativejaṭājūṭāt jaṭājūṭābhyām jaṭājūṭebhyaḥ
Genitivejaṭājūṭasya jaṭājūṭayoḥ jaṭājūṭānām
Locativejaṭājūṭe jaṭājūṭayoḥ jaṭājūṭeṣu

Compound jaṭājūṭa -

Adverb -jaṭājūṭam -jaṭājūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria