Declension table of ?jaḍula

Deva

MasculineSingularDualPlural
Nominativejaḍulaḥ jaḍulau jaḍulāḥ
Vocativejaḍula jaḍulau jaḍulāḥ
Accusativejaḍulam jaḍulau jaḍulān
Instrumentaljaḍulena jaḍulābhyām jaḍulaiḥ jaḍulebhiḥ
Dativejaḍulāya jaḍulābhyām jaḍulebhyaḥ
Ablativejaḍulāt jaḍulābhyām jaḍulebhyaḥ
Genitivejaḍulasya jaḍulayoḥ jaḍulānām
Locativejaḍule jaḍulayoḥ jaḍuleṣu

Compound jaḍula -

Adverb -jaḍulam -jaḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria