Declension table of jaḍatā

Deva

FeminineSingularDualPlural
Nominativejaḍatā jaḍate jaḍatāḥ
Vocativejaḍate jaḍate jaḍatāḥ
Accusativejaḍatām jaḍate jaḍatāḥ
Instrumentaljaḍatayā jaḍatābhyām jaḍatābhiḥ
Dativejaḍatāyai jaḍatābhyām jaḍatābhyaḥ
Ablativejaḍatāyāḥ jaḍatābhyām jaḍatābhyaḥ
Genitivejaḍatāyāḥ jaḍatayoḥ jaḍatānām
Locativejaḍatāyām jaḍatayoḥ jaḍatāsu

Adverb -jaḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria