Declension table of ?jaḍabharata

Deva

MasculineSingularDualPlural
Nominativejaḍabharataḥ jaḍabharatau jaḍabharatāḥ
Vocativejaḍabharata jaḍabharatau jaḍabharatāḥ
Accusativejaḍabharatam jaḍabharatau jaḍabharatān
Instrumentaljaḍabharatena jaḍabharatābhyām jaḍabharataiḥ jaḍabharatebhiḥ
Dativejaḍabharatāya jaḍabharatābhyām jaḍabharatebhyaḥ
Ablativejaḍabharatāt jaḍabharatābhyām jaḍabharatebhyaḥ
Genitivejaḍabharatasya jaḍabharatayoḥ jaḍabharatānām
Locativejaḍabharate jaḍabharatayoḥ jaḍabharateṣu

Compound jaḍabharata -

Adverb -jaḍabharatam -jaḍabharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria