Declension table of ?jaḍāśayā

Deva

FeminineSingularDualPlural
Nominativejaḍāśayā jaḍāśaye jaḍāśayāḥ
Vocativejaḍāśaye jaḍāśaye jaḍāśayāḥ
Accusativejaḍāśayām jaḍāśaye jaḍāśayāḥ
Instrumentaljaḍāśayayā jaḍāśayābhyām jaḍāśayābhiḥ
Dativejaḍāśayāyai jaḍāśayābhyām jaḍāśayābhyaḥ
Ablativejaḍāśayāyāḥ jaḍāśayābhyām jaḍāśayābhyaḥ
Genitivejaḍāśayāyāḥ jaḍāśayayoḥ jaḍāśayānām
Locativejaḍāśayāyām jaḍāśayayoḥ jaḍāśayāsu

Adverb -jaḍāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria