Declension table of ?jaḍāśaya

Deva

MasculineSingularDualPlural
Nominativejaḍāśayaḥ jaḍāśayau jaḍāśayāḥ
Vocativejaḍāśaya jaḍāśayau jaḍāśayāḥ
Accusativejaḍāśayam jaḍāśayau jaḍāśayān
Instrumentaljaḍāśayena jaḍāśayābhyām jaḍāśayaiḥ jaḍāśayebhiḥ
Dativejaḍāśayāya jaḍāśayābhyām jaḍāśayebhyaḥ
Ablativejaḍāśayāt jaḍāśayābhyām jaḍāśayebhyaḥ
Genitivejaḍāśayasya jaḍāśayayoḥ jaḍāśayānām
Locativejaḍāśaye jaḍāśayayoḥ jaḍāśayeṣu

Compound jaḍāśaya -

Adverb -jaḍāśayam -jaḍāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria