Declension table of ?jaḍāṃśu

Deva

MasculineSingularDualPlural
Nominativejaḍāṃśuḥ jaḍāṃśū jaḍāṃśavaḥ
Vocativejaḍāṃśo jaḍāṃśū jaḍāṃśavaḥ
Accusativejaḍāṃśum jaḍāṃśū jaḍāṃśūn
Instrumentaljaḍāṃśunā jaḍāṃśubhyām jaḍāṃśubhiḥ
Dativejaḍāṃśave jaḍāṃśubhyām jaḍāṃśubhyaḥ
Ablativejaḍāṃśoḥ jaḍāṃśubhyām jaḍāṃśubhyaḥ
Genitivejaḍāṃśoḥ jaḍāṃśvoḥ jaḍāṃśūnām
Locativejaḍāṃśau jaḍāṃśvoḥ jaḍāṃśuṣu

Compound jaḍāṃśu -

Adverb -jaḍāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria