Declension table of ?iyattā

Deva

FeminineSingularDualPlural
Nominativeiyattā iyatte iyattāḥ
Vocativeiyatte iyatte iyattāḥ
Accusativeiyattām iyatte iyattāḥ
Instrumentaliyattayā iyattābhyām iyattābhiḥ
Dativeiyattāyai iyattābhyām iyattābhyaḥ
Ablativeiyattāyāḥ iyattābhyām iyattābhyaḥ
Genitiveiyattāyāḥ iyattayoḥ iyattānām
Locativeiyattāyām iyattayoḥ iyattāsu

Adverb -iyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria