Declension table of ?itthambhūta

Deva

MasculineSingularDualPlural
Nominativeitthambhūtaḥ itthambhūtau itthambhūtāḥ
Vocativeitthambhūta itthambhūtau itthambhūtāḥ
Accusativeitthambhūtam itthambhūtau itthambhūtān
Instrumentalitthambhūtena itthambhūtābhyām itthambhūtaiḥ itthambhūtebhiḥ
Dativeitthambhūtāya itthambhūtābhyām itthambhūtebhyaḥ
Ablativeitthambhūtāt itthambhūtābhyām itthambhūtebhyaḥ
Genitiveitthambhūtasya itthambhūtayoḥ itthambhūtānām
Locativeitthambhūte itthambhūtayoḥ itthambhūteṣu

Compound itthambhūta -

Adverb -itthambhūtam -itthambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria