Declension table of ?itthaṃvidha

Deva

NeuterSingularDualPlural
Nominativeitthaṃvidham itthaṃvidhe itthaṃvidhāni
Vocativeitthaṃvidha itthaṃvidhe itthaṃvidhāni
Accusativeitthaṃvidham itthaṃvidhe itthaṃvidhāni
Instrumentalitthaṃvidhena itthaṃvidhābhyām itthaṃvidhaiḥ
Dativeitthaṃvidhāya itthaṃvidhābhyām itthaṃvidhebhyaḥ
Ablativeitthaṃvidhāt itthaṃvidhābhyām itthaṃvidhebhyaḥ
Genitiveitthaṃvidhasya itthaṃvidhayoḥ itthaṃvidhānām
Locativeitthaṃvidhe itthaṃvidhayoḥ itthaṃvidheṣu

Compound itthaṃvidha -

Adverb -itthaṃvidham -itthaṃvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria