Declension table of ?itiprabhṛti

Deva

MasculineSingularDualPlural
Nominativeitiprabhṛtiḥ itiprabhṛtī itiprabhṛtayaḥ
Vocativeitiprabhṛte itiprabhṛtī itiprabhṛtayaḥ
Accusativeitiprabhṛtim itiprabhṛtī itiprabhṛtīn
Instrumentalitiprabhṛtinā itiprabhṛtibhyām itiprabhṛtibhiḥ
Dativeitiprabhṛtaye itiprabhṛtibhyām itiprabhṛtibhyaḥ
Ablativeitiprabhṛteḥ itiprabhṛtibhyām itiprabhṛtibhyaḥ
Genitiveitiprabhṛteḥ itiprabhṛtyoḥ itiprabhṛtīnām
Locativeitiprabhṛtau itiprabhṛtyoḥ itiprabhṛtiṣu

Compound itiprabhṛti -

Adverb -itiprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria